Declension table of ?darśanapratibhū

Deva

MasculineSingularDualPlural
Nominativedarśanapratibhūḥ darśanapratibhuvau darśanapratibhuvaḥ
Vocativedarśanapratibhūḥ darśanapratibhu darśanapratibhuvau darśanapratibhuvaḥ
Accusativedarśanapratibhuvam darśanapratibhuvau darśanapratibhuvaḥ
Instrumentaldarśanapratibhuvā darśanapratibhūbhyām darśanapratibhūbhiḥ
Dativedarśanapratibhuvai darśanapratibhuve darśanapratibhūbhyām darśanapratibhūbhyaḥ
Ablativedarśanapratibhuvāḥ darśanapratibhuvaḥ darśanapratibhūbhyām darśanapratibhūbhyaḥ
Genitivedarśanapratibhuvāḥ darśanapratibhuvaḥ darśanapratibhuvoḥ darśanapratibhūnām darśanapratibhuvām
Locativedarśanapratibhuvi darśanapratibhuvām darśanapratibhuvoḥ darśanapratibhūṣu

Compound darśanapratibhū -

Adverb -darśanapratibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria