सुबन्तावली ?दर्शनप्रतिभू

Roma

पुमान्एकद्विबहु
प्रथमादर्शनप्रतिभूः दर्शनप्रतिभुवौ दर्शनप्रतिभुवः
सम्बोधनम्दर्शनप्रतिभूः दर्शनप्रतिभु दर्शनप्रतिभुवौ दर्शनप्रतिभुवः
द्वितीयादर्शनप्रतिभुवम् दर्शनप्रतिभुवौ दर्शनप्रतिभुवः
तृतीयादर्शनप्रतिभुवा दर्शनप्रतिभूभ्याम् दर्शनप्रतिभूभिः
चतुर्थीदर्शनप्रतिभुवै दर्शनप्रतिभुवे दर्शनप्रतिभूभ्याम् दर्शनप्रतिभूभ्यः
पञ्चमीदर्शनप्रतिभुवाः दर्शनप्रतिभुवः दर्शनप्रतिभूभ्याम् दर्शनप्रतिभूभ्यः
षष्ठीदर्शनप्रतिभुवाः दर्शनप्रतिभुवः दर्शनप्रतिभुवोः दर्शनप्रतिभूनाम् दर्शनप्रतिभुवाम्
सप्तमीदर्शनप्रतिभुवि दर्शनप्रतिभुवाम् दर्शनप्रतिभुवोः दर्शनप्रतिभूषु

समास दर्शनप्रतिभू

अव्यय ॰दर्शनप्रतिभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria