Declension table of darśana

Deva

MasculineSingularDualPlural
Nominativedarśanaḥ darśanau darśanāḥ
Vocativedarśana darśanau darśanāḥ
Accusativedarśanam darśanau darśanān
Instrumentaldarśanena darśanābhyām darśanaiḥ
Dativedarśanāya darśanābhyām darśanebhyaḥ
Ablativedarśanāt darśanābhyām darśanebhyaḥ
Genitivedarśanasya darśanayoḥ darśanānām
Locativedarśane darśanayoḥ darśaneṣu

Compound darśana -

Adverb -darśanam -darśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria