Declension table of ?dantavyāpāra

Deva

MasculineSingularDualPlural
Nominativedantavyāpāraḥ dantavyāpārau dantavyāpārāḥ
Vocativedantavyāpāra dantavyāpārau dantavyāpārāḥ
Accusativedantavyāpāram dantavyāpārau dantavyāpārān
Instrumentaldantavyāpāreṇa dantavyāpārābhyām dantavyāpāraiḥ dantavyāpārebhiḥ
Dativedantavyāpārāya dantavyāpārābhyām dantavyāpārebhyaḥ
Ablativedantavyāpārāt dantavyāpārābhyām dantavyāpārebhyaḥ
Genitivedantavyāpārasya dantavyāpārayoḥ dantavyāpārāṇām
Locativedantavyāpāre dantavyāpārayoḥ dantavyāpāreṣu

Compound dantavyāpāra -

Adverb -dantavyāpāram -dantavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria