सुबन्तावली ?दन्तव्यापार

Roma

पुमान्एकद्विबहु
प्रथमादन्तव्यापारः दन्तव्यापारौ दन्तव्यापाराः
सम्बोधनम्दन्तव्यापार दन्तव्यापारौ दन्तव्यापाराः
द्वितीयादन्तव्यापारम् दन्तव्यापारौ दन्तव्यापारान्
तृतीयादन्तव्यापारेण दन्तव्यापाराभ्याम् दन्तव्यापारैः दन्तव्यापारेभिः
चतुर्थीदन्तव्यापाराय दन्तव्यापाराभ्याम् दन्तव्यापारेभ्यः
पञ्चमीदन्तव्यापारात् दन्तव्यापाराभ्याम् दन्तव्यापारेभ्यः
षष्ठीदन्तव्यापारस्य दन्तव्यापारयोः दन्तव्यापाराणाम्
सप्तमीदन्तव्यापारे दन्तव्यापारयोः दन्तव्यापारेषु

समास दन्तव्यापार

अव्यय ॰दन्तव्यापारम् ॰दन्तव्यापारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria