Declension table of ?dantapavana

Deva

NeuterSingularDualPlural
Nominativedantapavanam dantapavane dantapavanāni
Vocativedantapavana dantapavane dantapavanāni
Accusativedantapavanam dantapavane dantapavanāni
Instrumentaldantapavanena dantapavanābhyām dantapavanaiḥ
Dativedantapavanāya dantapavanābhyām dantapavanebhyaḥ
Ablativedantapavanāt dantapavanābhyām dantapavanebhyaḥ
Genitivedantapavanasya dantapavanayoḥ dantapavanānām
Locativedantapavane dantapavanayoḥ dantapavaneṣu

Compound dantapavana -

Adverb -dantapavanam -dantapavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria