सुबन्तावली ?दन्तपवन

Roma

नपुंसकम्एकद्विबहु
प्रथमादन्तपवनम् दन्तपवने दन्तपवनानि
सम्बोधनम्दन्तपवन दन्तपवने दन्तपवनानि
द्वितीयादन्तपवनम् दन्तपवने दन्तपवनानि
तृतीयादन्तपवनेन दन्तपवनाभ्याम् दन्तपवनैः
चतुर्थीदन्तपवनाय दन्तपवनाभ्याम् दन्तपवनेभ्यः
पञ्चमीदन्तपवनात् दन्तपवनाभ्याम् दन्तपवनेभ्यः
षष्ठीदन्तपवनस्य दन्तपवनयोः दन्तपवनानाम्
सप्तमीदन्तपवने दन्तपवनयोः दन्तपवनेषु

समास दन्तपवन

अव्यय ॰दन्तपवनम् ॰दन्तपवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria