Declension table of ?dantamadhya

Deva

NeuterSingularDualPlural
Nominativedantamadhyam dantamadhye dantamadhyāni
Vocativedantamadhya dantamadhye dantamadhyāni
Accusativedantamadhyam dantamadhye dantamadhyāni
Instrumentaldantamadhyena dantamadhyābhyām dantamadhyaiḥ
Dativedantamadhyāya dantamadhyābhyām dantamadhyebhyaḥ
Ablativedantamadhyāt dantamadhyābhyām dantamadhyebhyaḥ
Genitivedantamadhyasya dantamadhyayoḥ dantamadhyānām
Locativedantamadhye dantamadhyayoḥ dantamadhyeṣu

Compound dantamadhya -

Adverb -dantamadhyam -dantamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria