सुबन्तावली ?दन्तमध्य

Roma

नपुंसकम्एकद्विबहु
प्रथमादन्तमध्यम् दन्तमध्ये दन्तमध्यानि
सम्बोधनम्दन्तमध्य दन्तमध्ये दन्तमध्यानि
द्वितीयादन्तमध्यम् दन्तमध्ये दन्तमध्यानि
तृतीयादन्तमध्येन दन्तमध्याभ्याम् दन्तमध्यैः
चतुर्थीदन्तमध्याय दन्तमध्याभ्याम् दन्तमध्येभ्यः
पञ्चमीदन्तमध्यात् दन्तमध्याभ्याम् दन्तमध्येभ्यः
षष्ठीदन्तमध्यस्य दन्तमध्ययोः दन्तमध्यानाम्
सप्तमीदन्तमध्ये दन्तमध्ययोः दन्तमध्येषु

समास दन्तमध्य

अव्यय ॰दन्तमध्यम् ॰दन्तमध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria