Declension table of ?dantadarśana

Deva

NeuterSingularDualPlural
Nominativedantadarśanam dantadarśane dantadarśanāni
Vocativedantadarśana dantadarśane dantadarśanāni
Accusativedantadarśanam dantadarśane dantadarśanāni
Instrumentaldantadarśanena dantadarśanābhyām dantadarśanaiḥ
Dativedantadarśanāya dantadarśanābhyām dantadarśanebhyaḥ
Ablativedantadarśanāt dantadarśanābhyām dantadarśanebhyaḥ
Genitivedantadarśanasya dantadarśanayoḥ dantadarśanānām
Locativedantadarśane dantadarśanayoḥ dantadarśaneṣu

Compound dantadarśana -

Adverb -dantadarśanam -dantadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria