सुबन्तावली ?दन्तदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमादन्तदर्शनम् दन्तदर्शने दन्तदर्शनानि
सम्बोधनम्दन्तदर्शन दन्तदर्शने दन्तदर्शनानि
द्वितीयादन्तदर्शनम् दन्तदर्शने दन्तदर्शनानि
तृतीयादन्तदर्शनेन दन्तदर्शनाभ्याम् दन्तदर्शनैः
चतुर्थीदन्तदर्शनाय दन्तदर्शनाभ्याम् दन्तदर्शनेभ्यः
पञ्चमीदन्तदर्शनात् दन्तदर्शनाभ्याम् दन्तदर्शनेभ्यः
षष्ठीदन्तदर्शनस्य दन्तदर्शनयोः दन्तदर्शनानाम्
सप्तमीदन्तदर्शने दन्तदर्शनयोः दन्तदर्शनेषु

समास दन्तदर्शन

अव्यय ॰दन्तदर्शनम् ॰दन्तदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria