Declension table of ?dantabhaṅga

Deva

MasculineSingularDualPlural
Nominativedantabhaṅgaḥ dantabhaṅgau dantabhaṅgāḥ
Vocativedantabhaṅga dantabhaṅgau dantabhaṅgāḥ
Accusativedantabhaṅgam dantabhaṅgau dantabhaṅgān
Instrumentaldantabhaṅgena dantabhaṅgābhyām dantabhaṅgaiḥ dantabhaṅgebhiḥ
Dativedantabhaṅgāya dantabhaṅgābhyām dantabhaṅgebhyaḥ
Ablativedantabhaṅgāt dantabhaṅgābhyām dantabhaṅgebhyaḥ
Genitivedantabhaṅgasya dantabhaṅgayoḥ dantabhaṅgānām
Locativedantabhaṅge dantabhaṅgayoḥ dantabhaṅgeṣu

Compound dantabhaṅga -

Adverb -dantabhaṅgam -dantabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria