सुबन्तावली ?दन्तभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमादन्तभङ्गः दन्तभङ्गौ दन्तभङ्गाः
सम्बोधनम्दन्तभङ्ग दन्तभङ्गौ दन्तभङ्गाः
द्वितीयादन्तभङ्गम् दन्तभङ्गौ दन्तभङ्गान्
तृतीयादन्तभङ्गेन दन्तभङ्गाभ्याम् दन्तभङ्गैः दन्तभङ्गेभिः
चतुर्थीदन्तभङ्गाय दन्तभङ्गाभ्याम् दन्तभङ्गेभ्यः
पञ्चमीदन्तभङ्गात् दन्तभङ्गाभ्याम् दन्तभङ्गेभ्यः
षष्ठीदन्तभङ्गस्य दन्तभङ्गयोः दन्तभङ्गानाम्
सप्तमीदन्तभङ्गे दन्तभङ्गयोः दन्तभङ्गेषु

समास दन्तभङ्ग

अव्यय ॰दन्तभङ्गम् ॰दन्तभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria