Declension table of damayantī

Deva

FeminineSingularDualPlural
Nominativedamayantī damayantyau damayantyaḥ
Vocativedamayanti damayantyau damayantyaḥ
Accusativedamayantīm damayantyau damayantīḥ
Instrumentaldamayantyā damayantībhyām damayantībhiḥ
Dativedamayantyai damayantībhyām damayantībhyaḥ
Ablativedamayantyāḥ damayantībhyām damayantībhyaḥ
Genitivedamayantyāḥ damayantyoḥ damayantīnām
Locativedamayantyām damayantyoḥ damayantīṣu

Compound damayanti - damayantī -

Adverb -damayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria