Declension table of damanāropaṇa

Deva

NeuterSingularDualPlural
Nominativedamanāropaṇam damanāropaṇe damanāropaṇāni
Vocativedamanāropaṇa damanāropaṇe damanāropaṇāni
Accusativedamanāropaṇam damanāropaṇe damanāropaṇāni
Instrumentaldamanāropaṇena damanāropaṇābhyām damanāropaṇaiḥ
Dativedamanāropaṇāya damanāropaṇābhyām damanāropaṇebhyaḥ
Ablativedamanāropaṇāt damanāropaṇābhyām damanāropaṇebhyaḥ
Genitivedamanāropaṇasya damanāropaṇayoḥ damanāropaṇānām
Locativedamanāropaṇe damanāropaṇayoḥ damanāropaṇeṣu

Compound damanāropaṇa -

Adverb -damanāropaṇam -damanāropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria