Declension table of ?damaka

Deva

MasculineSingularDualPlural
Nominativedamakaḥ damakau damakāḥ
Vocativedamaka damakau damakāḥ
Accusativedamakam damakau damakān
Instrumentaldamakena damakābhyām damakaiḥ damakebhiḥ
Dativedamakāya damakābhyām damakebhyaḥ
Ablativedamakāt damakābhyām damakebhyaḥ
Genitivedamakasya damakayoḥ damakānām
Locativedamake damakayoḥ damakeṣu

Compound damaka -

Adverb -damakam -damakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria