सुबन्तावली ?दमक

Roma

पुमान्एकद्विबहु
प्रथमादमकः दमकौ दमकाः
सम्बोधनम्दमक दमकौ दमकाः
द्वितीयादमकम् दमकौ दमकान्
तृतीयादमकेन दमकाभ्याम् दमकैः दमकेभिः
चतुर्थीदमकाय दमकाभ्याम् दमकेभ्यः
पञ्चमीदमकात् दमकाभ्याम् दमकेभ्यः
षष्ठीदमकस्य दमकयोः दमकानाम्
सप्तमीदमके दमकयोः दमकेषु

समास दमक

अव्यय ॰दमकम् ॰दमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria