Declension table of ?dalataru

Deva

MasculineSingularDualPlural
Nominativedalataruḥ dalatarū dalataravaḥ
Vocativedalataro dalatarū dalataravaḥ
Accusativedalatarum dalatarū dalatarūn
Instrumentaldalataruṇā dalatarubhyām dalatarubhiḥ
Dativedalatarave dalatarubhyām dalatarubhyaḥ
Ablativedalataroḥ dalatarubhyām dalatarubhyaḥ
Genitivedalataroḥ dalatarvoḥ dalatarūṇām
Locativedalatarau dalatarvoḥ dalataruṣu

Compound dalataru -

Adverb -dalataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria