सुबन्तावली ?दलतरु

Roma

पुमान्एकद्विबहु
प्रथमादलतरुः दलतरू दलतरवः
सम्बोधनम्दलतरो दलतरू दलतरवः
द्वितीयादलतरुम् दलतरू दलतरून्
तृतीयादलतरुणा दलतरुभ्याम् दलतरुभिः
चतुर्थीदलतरवे दलतरुभ्याम् दलतरुभ्यः
पञ्चमीदलतरोः दलतरुभ्याम् दलतरुभ्यः
षष्ठीदलतरोः दलतर्वोः दलतरूणाम्
सप्तमीदलतरौ दलतर्वोः दलतरुषु

समास दलतरु

अव्यय ॰दलतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria