Declension table of ?dakṣiṇottarāyāmā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇottarāyāmā dakṣiṇottarāyāme dakṣiṇottarāyāmāḥ
Vocativedakṣiṇottarāyāme dakṣiṇottarāyāme dakṣiṇottarāyāmāḥ
Accusativedakṣiṇottarāyāmām dakṣiṇottarāyāme dakṣiṇottarāyāmāḥ
Instrumentaldakṣiṇottarāyāmayā dakṣiṇottarāyāmābhyām dakṣiṇottarāyāmābhiḥ
Dativedakṣiṇottarāyāmāyai dakṣiṇottarāyāmābhyām dakṣiṇottarāyāmābhyaḥ
Ablativedakṣiṇottarāyāmāyāḥ dakṣiṇottarāyāmābhyām dakṣiṇottarāyāmābhyaḥ
Genitivedakṣiṇottarāyāmāyāḥ dakṣiṇottarāyāmayoḥ dakṣiṇottarāyāmāṇām
Locativedakṣiṇottarāyāmāyām dakṣiṇottarāyāmayoḥ dakṣiṇottarāyāmāsu

Adverb -dakṣiṇottarāyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria