सुबन्तावली ?दक्षिणोत्तरायामा

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणोत्तरायामा दक्षिणोत्तरायामे दक्षिणोत्तरायामाः
सम्बोधनम्दक्षिणोत्तरायामे दक्षिणोत्तरायामे दक्षिणोत्तरायामाः
द्वितीयादक्षिणोत्तरायामाम् दक्षिणोत्तरायामे दक्षिणोत्तरायामाः
तृतीयादक्षिणोत्तरायामया दक्षिणोत्तरायामाभ्याम् दक्षिणोत्तरायामाभिः
चतुर्थीदक्षिणोत्तरायामायै दक्षिणोत्तरायामाभ्याम् दक्षिणोत्तरायामाभ्यः
पञ्चमीदक्षिणोत्तरायामायाः दक्षिणोत्तरायामाभ्याम् दक्षिणोत्तरायामाभ्यः
षष्ठीदक्षिणोत्तरायामायाः दक्षिणोत्तरायामयोः दक्षिणोत्तरायामाणाम्
सप्तमीदक्षिणोत्तरायामायाम् दक्षिणोत्तरायामयोः दक्षिणोत्तरायामासु

अव्यय ॰दक्षिणोत्तरायामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria