Declension table of ?dakṣiṇodagdvārā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇodagdvārā dakṣiṇodagdvāre dakṣiṇodagdvārāḥ
Vocativedakṣiṇodagdvāre dakṣiṇodagdvāre dakṣiṇodagdvārāḥ
Accusativedakṣiṇodagdvārām dakṣiṇodagdvāre dakṣiṇodagdvārāḥ
Instrumentaldakṣiṇodagdvārayā dakṣiṇodagdvārābhyām dakṣiṇodagdvārābhiḥ
Dativedakṣiṇodagdvārāyai dakṣiṇodagdvārābhyām dakṣiṇodagdvārābhyaḥ
Ablativedakṣiṇodagdvārāyāḥ dakṣiṇodagdvārābhyām dakṣiṇodagdvārābhyaḥ
Genitivedakṣiṇodagdvārāyāḥ dakṣiṇodagdvārayoḥ dakṣiṇodagdvārāṇām
Locativedakṣiṇodagdvārāyām dakṣiṇodagdvārayoḥ dakṣiṇodagdvārāsu

Adverb -dakṣiṇodagdvāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria