सुबन्तावली ?दक्षिणोदग्द्वारा

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणोदग्द्वारा दक्षिणोदग्द्वारे दक्षिणोदग्द्वाराः
सम्बोधनम्दक्षिणोदग्द्वारे दक्षिणोदग्द्वारे दक्षिणोदग्द्वाराः
द्वितीयादक्षिणोदग्द्वाराम् दक्षिणोदग्द्वारे दक्षिणोदग्द्वाराः
तृतीयादक्षिणोदग्द्वारया दक्षिणोदग्द्वाराभ्याम् दक्षिणोदग्द्वाराभिः
चतुर्थीदक्षिणोदग्द्वारायै दक्षिणोदग्द्वाराभ्याम् दक्षिणोदग्द्वाराभ्यः
पञ्चमीदक्षिणोदग्द्वारायाः दक्षिणोदग्द्वाराभ्याम् दक्षिणोदग्द्वाराभ्यः
षष्ठीदक्षिणोदग्द्वारायाः दक्षिणोदग्द्वारयोः दक्षिणोदग्द्वाराणाम्
सप्तमीदक्षिणोदग्द्वारायाम् दक्षिणोदग्द्वारयोः दक्षिणोदग्द्वारासु

अव्यय ॰दक्षिणोदग्द्वारम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria