Declension table of ?dakṣiṇapūrvārdha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇapūrvārdhaḥ dakṣiṇapūrvārdhau dakṣiṇapūrvārdhāḥ
Vocativedakṣiṇapūrvārdha dakṣiṇapūrvārdhau dakṣiṇapūrvārdhāḥ
Accusativedakṣiṇapūrvārdham dakṣiṇapūrvārdhau dakṣiṇapūrvārdhān
Instrumentaldakṣiṇapūrvārdhena dakṣiṇapūrvārdhābhyām dakṣiṇapūrvārdhaiḥ dakṣiṇapūrvārdhebhiḥ
Dativedakṣiṇapūrvārdhāya dakṣiṇapūrvārdhābhyām dakṣiṇapūrvārdhebhyaḥ
Ablativedakṣiṇapūrvārdhāt dakṣiṇapūrvārdhābhyām dakṣiṇapūrvārdhebhyaḥ
Genitivedakṣiṇapūrvārdhasya dakṣiṇapūrvārdhayoḥ dakṣiṇapūrvārdhānām
Locativedakṣiṇapūrvārdhe dakṣiṇapūrvārdhayoḥ dakṣiṇapūrvārdheṣu

Compound dakṣiṇapūrvārdha -

Adverb -dakṣiṇapūrvārdham -dakṣiṇapūrvārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria