सुबन्तावली ?दक्षिणपूर्वार्ध

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणपूर्वार्धः दक्षिणपूर्वार्धौ दक्षिणपूर्वार्धाः
सम्बोधनम्दक्षिणपूर्वार्ध दक्षिणपूर्वार्धौ दक्षिणपूर्वार्धाः
द्वितीयादक्षिणपूर्वार्धम् दक्षिणपूर्वार्धौ दक्षिणपूर्वार्धान्
तृतीयादक्षिणपूर्वार्धेन दक्षिणपूर्वार्धाभ्याम् दक्षिणपूर्वार्धैः दक्षिणपूर्वार्धेभिः
चतुर्थीदक्षिणपूर्वार्धाय दक्षिणपूर्वार्धाभ्याम् दक्षिणपूर्वार्धेभ्यः
पञ्चमीदक्षिणपूर्वार्धात् दक्षिणपूर्वार्धाभ्याम् दक्षिणपूर्वार्धेभ्यः
षष्ठीदक्षिणपूर्वार्धस्य दक्षिणपूर्वार्धयोः दक्षिणपूर्वार्धानाम्
सप्तमीदक्षिणपूर्वार्धे दक्षिणपूर्वार्धयोः दक्षिणपूर्वार्धेषु

समास दक्षिणपूर्वार्ध

अव्यय ॰दक्षिणपूर्वार्धम् ॰दक्षिणपूर्वार्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria