Declension table of ?dakṣiṇaprācī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇaprācī dakṣiṇaprācyau dakṣiṇaprācyaḥ
Vocativedakṣiṇaprāci dakṣiṇaprācyau dakṣiṇaprācyaḥ
Accusativedakṣiṇaprācīm dakṣiṇaprācyau dakṣiṇaprācīḥ
Instrumentaldakṣiṇaprācyā dakṣiṇaprācībhyām dakṣiṇaprācībhiḥ
Dativedakṣiṇaprācyai dakṣiṇaprācībhyām dakṣiṇaprācībhyaḥ
Ablativedakṣiṇaprācyāḥ dakṣiṇaprācībhyām dakṣiṇaprācībhyaḥ
Genitivedakṣiṇaprācyāḥ dakṣiṇaprācyoḥ dakṣiṇaprācīnām
Locativedakṣiṇaprācyām dakṣiṇaprācyoḥ dakṣiṇaprācīṣu

Compound dakṣiṇaprāci - dakṣiṇaprācī -

Adverb -dakṣiṇaprāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria