सुबन्तावली ?दक्षिणप्राची

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणप्राची दक्षिणप्राच्यौ दक्षिणप्राच्यः
सम्बोधनम्दक्षिणप्राचि दक्षिणप्राच्यौ दक्षिणप्राच्यः
द्वितीयादक्षिणप्राचीम् दक्षिणप्राच्यौ दक्षिणप्राचीः
तृतीयादक्षिणप्राच्या दक्षिणप्राचीभ्याम् दक्षिणप्राचीभिः
चतुर्थीदक्षिणप्राच्यै दक्षिणप्राचीभ्याम् दक्षिणप्राचीभ्यः
पञ्चमीदक्षिणप्राच्याः दक्षिणप्राचीभ्याम् दक्षिणप्राचीभ्यः
षष्ठीदक्षिणप्राच्याः दक्षिणप्राच्योः दक्षिणप्राचीनाम्
सप्तमीदक्षिणप्राच्याम् दक्षिणप्राच्योः दक्षिणप्राचीषु

समास दक्षिणप्राचि दक्षिणप्राची

अव्यय ॰दक्षिणप्राचि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria