Declension table of ?dakṣiṇamārga

Deva

MasculineSingularDualPlural
Nominativedakṣiṇamārgaḥ dakṣiṇamārgau dakṣiṇamārgāḥ
Vocativedakṣiṇamārga dakṣiṇamārgau dakṣiṇamārgāḥ
Accusativedakṣiṇamārgam dakṣiṇamārgau dakṣiṇamārgān
Instrumentaldakṣiṇamārgeṇa dakṣiṇamārgābhyām dakṣiṇamārgaiḥ dakṣiṇamārgebhiḥ
Dativedakṣiṇamārgāya dakṣiṇamārgābhyām dakṣiṇamārgebhyaḥ
Ablativedakṣiṇamārgāt dakṣiṇamārgābhyām dakṣiṇamārgebhyaḥ
Genitivedakṣiṇamārgasya dakṣiṇamārgayoḥ dakṣiṇamārgāṇām
Locativedakṣiṇamārge dakṣiṇamārgayoḥ dakṣiṇamārgeṣu

Compound dakṣiṇamārga -

Adverb -dakṣiṇamārgam -dakṣiṇamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria