सुबन्तावली ?दक्षिणमार्ग

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणमार्गः दक्षिणमार्गौ दक्षिणमार्गाः
सम्बोधनम्दक्षिणमार्ग दक्षिणमार्गौ दक्षिणमार्गाः
द्वितीयादक्षिणमार्गम् दक्षिणमार्गौ दक्षिणमार्गान्
तृतीयादक्षिणमार्गेण दक्षिणमार्गाभ्याम् दक्षिणमार्गैः दक्षिणमार्गेभिः
चतुर्थीदक्षिणमार्गाय दक्षिणमार्गाभ्याम् दक्षिणमार्गेभ्यः
पञ्चमीदक्षिणमार्गात् दक्षिणमार्गाभ्याम् दक्षिणमार्गेभ्यः
षष्ठीदक्षिणमार्गस्य दक्षिणमार्गयोः दक्षिणमार्गाणाम्
सप्तमीदक्षिणमार्गे दक्षिणमार्गयोः दक्षिणमार्गेषु

समास दक्षिणमार्ग

अव्यय ॰दक्षिणमार्गम् ॰दक्षिणमार्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria