Declension table of ?dakṣiṇāvarta

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāvartaḥ dakṣiṇāvartau dakṣiṇāvartāḥ
Vocativedakṣiṇāvarta dakṣiṇāvartau dakṣiṇāvartāḥ
Accusativedakṣiṇāvartam dakṣiṇāvartau dakṣiṇāvartān
Instrumentaldakṣiṇāvartena dakṣiṇāvartābhyām dakṣiṇāvartaiḥ dakṣiṇāvartebhiḥ
Dativedakṣiṇāvartāya dakṣiṇāvartābhyām dakṣiṇāvartebhyaḥ
Ablativedakṣiṇāvartāt dakṣiṇāvartābhyām dakṣiṇāvartebhyaḥ
Genitivedakṣiṇāvartasya dakṣiṇāvartayoḥ dakṣiṇāvartānām
Locativedakṣiṇāvarte dakṣiṇāvartayoḥ dakṣiṇāvarteṣu

Compound dakṣiṇāvarta -

Adverb -dakṣiṇāvartam -dakṣiṇāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria