सुबन्तावली ?दक्षिणावर्त

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणावर्तः दक्षिणावर्तौ दक्षिणावर्ताः
सम्बोधनम्दक्षिणावर्त दक्षिणावर्तौ दक्षिणावर्ताः
द्वितीयादक्षिणावर्तम् दक्षिणावर्तौ दक्षिणावर्तान्
तृतीयादक्षिणावर्तेन दक्षिणावर्ताभ्याम् दक्षिणावर्तैः दक्षिणावर्तेभिः
चतुर्थीदक्षिणावर्ताय दक्षिणावर्ताभ्याम् दक्षिणावर्तेभ्यः
पञ्चमीदक्षिणावर्तात् दक्षिणावर्ताभ्याम् दक्षिणावर्तेभ्यः
षष्ठीदक्षिणावर्तस्य दक्षिणावर्तयोः दक्षिणावर्तानाम्
सप्तमीदक्षिणावर्ते दक्षिणावर्तयोः दक्षिणावर्तेषु

समास दक्षिणावर्त

अव्यय ॰दक्षिणावर्तम् ॰दक्षिणावर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria