Declension table of ?dakṣiṇārdhyapūrvārdhyā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇārdhyapūrvārdhyā dakṣiṇārdhyapūrvārdhye dakṣiṇārdhyapūrvārdhyāḥ
Vocativedakṣiṇārdhyapūrvārdhye dakṣiṇārdhyapūrvārdhye dakṣiṇārdhyapūrvārdhyāḥ
Accusativedakṣiṇārdhyapūrvārdhyām dakṣiṇārdhyapūrvārdhye dakṣiṇārdhyapūrvārdhyāḥ
Instrumentaldakṣiṇārdhyapūrvārdhyayā dakṣiṇārdhyapūrvārdhyābhyām dakṣiṇārdhyapūrvārdhyābhiḥ
Dativedakṣiṇārdhyapūrvārdhyāyai dakṣiṇārdhyapūrvārdhyābhyām dakṣiṇārdhyapūrvārdhyābhyaḥ
Ablativedakṣiṇārdhyapūrvārdhyāyāḥ dakṣiṇārdhyapūrvārdhyābhyām dakṣiṇārdhyapūrvārdhyābhyaḥ
Genitivedakṣiṇārdhyapūrvārdhyāyāḥ dakṣiṇārdhyapūrvārdhyayoḥ dakṣiṇārdhyapūrvārdhyānām
Locativedakṣiṇārdhyapūrvārdhyāyām dakṣiṇārdhyapūrvārdhyayoḥ dakṣiṇārdhyapūrvārdhyāsu

Adverb -dakṣiṇārdhyapūrvārdhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria