सुबन्तावली ?दक्षिणार्ध्यपूर्वार्ध्या

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणार्ध्यपूर्वार्ध्या दक्षिणार्ध्यपूर्वार्ध्ये दक्षिणार्ध्यपूर्वार्ध्याः
सम्बोधनम्दक्षिणार्ध्यपूर्वार्ध्ये दक्षिणार्ध्यपूर्वार्ध्ये दक्षिणार्ध्यपूर्वार्ध्याः
द्वितीयादक्षिणार्ध्यपूर्वार्ध्याम् दक्षिणार्ध्यपूर्वार्ध्ये दक्षिणार्ध्यपूर्वार्ध्याः
तृतीयादक्षिणार्ध्यपूर्वार्ध्यया दक्षिणार्ध्यपूर्वार्ध्याभ्याम् दक्षिणार्ध्यपूर्वार्ध्याभिः
चतुर्थीदक्षिणार्ध्यपूर्वार्ध्यायै दक्षिणार्ध्यपूर्वार्ध्याभ्याम् दक्षिणार्ध्यपूर्वार्ध्याभ्यः
पञ्चमीदक्षिणार्ध्यपूर्वार्ध्यायाः दक्षिणार्ध्यपूर्वार्ध्याभ्याम् दक्षिणार्ध्यपूर्वार्ध्याभ्यः
षष्ठीदक्षिणार्ध्यपूर्वार्ध्यायाः दक्षिणार्ध्यपूर्वार्ध्ययोः दक्षिणार्ध्यपूर्वार्ध्यानाम्
सप्तमीदक्षिणार्ध्यपूर्वार्ध्यायाम् दक्षिणार्ध्यपूर्वार्ध्ययोः दक्षिणार्ध्यपूर्वार्ध्यासु

अव्यय ॰दक्षिणार्ध्यपूर्वार्ध्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria