Declension table of ?dakṣiṇāprañc

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāpraṅ dakṣiṇāprañcau dakṣiṇāprañcaḥ
Vocativedakṣiṇāpraṅ dakṣiṇāprañcau dakṣiṇāprañcaḥ
Accusativedakṣiṇāprañcam dakṣiṇāprañcau dakṣiṇāprañcaḥ
Instrumentaldakṣiṇāprañcā dakṣiṇāpraṅbhyām dakṣiṇāpraṅbhiḥ
Dativedakṣiṇāprañce dakṣiṇāpraṅbhyām dakṣiṇāpraṅbhyaḥ
Ablativedakṣiṇāprañcaḥ dakṣiṇāpraṅbhyām dakṣiṇāpraṅbhyaḥ
Genitivedakṣiṇāprañcaḥ dakṣiṇāprañcoḥ dakṣiṇāprañcām
Locativedakṣiṇāprañci dakṣiṇāprañcoḥ dakṣiṇāpraṅsu

Compound dakṣiṇāpraṅ -

Adverb -dakṣiṇāpraṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria