सुबन्तावली ?दक्षिणाप्रञ्च्

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणाप्रङ् दक्षिणाप्रञ्चौ दक्षिणाप्रञ्चः
सम्बोधनम्दक्षिणाप्रङ् दक्षिणाप्रञ्चौ दक्षिणाप्रञ्चः
द्वितीयादक्षिणाप्रञ्चम् दक्षिणाप्रञ्चौ दक्षिणाप्रञ्चः
तृतीयादक्षिणाप्रञ्चा दक्षिणाप्रङ्भ्याम् दक्षिणाप्रङ्भिः
चतुर्थीदक्षिणाप्रञ्चे दक्षिणाप्रङ्भ्याम् दक्षिणाप्रङ्भ्यः
पञ्चमीदक्षिणाप्रञ्चः दक्षिणाप्रङ्भ्याम् दक्षिणाप्रङ्भ्यः
षष्ठीदक्षिणाप्रञ्चः दक्षिणाप्रञ्चोः दक्षिणाप्रञ्चाम्
सप्तमीदक्षिणाप्रञ्चि दक्षिणाप्रञ्चोः दक्षिणाप्रङ्सु

समास दक्षिणाप्रङ्

अव्यय ॰दक्षिणाप्रङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria