Declension table of ?dakṣiṇāpraṣṭi

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāpraṣṭiḥ dakṣiṇāpraṣṭī dakṣiṇāpraṣṭayaḥ
Vocativedakṣiṇāpraṣṭe dakṣiṇāpraṣṭī dakṣiṇāpraṣṭayaḥ
Accusativedakṣiṇāpraṣṭim dakṣiṇāpraṣṭī dakṣiṇāpraṣṭīn
Instrumentaldakṣiṇāpraṣṭinā dakṣiṇāpraṣṭibhyām dakṣiṇāpraṣṭibhiḥ
Dativedakṣiṇāpraṣṭaye dakṣiṇāpraṣṭibhyām dakṣiṇāpraṣṭibhyaḥ
Ablativedakṣiṇāpraṣṭeḥ dakṣiṇāpraṣṭibhyām dakṣiṇāpraṣṭibhyaḥ
Genitivedakṣiṇāpraṣṭeḥ dakṣiṇāpraṣṭyoḥ dakṣiṇāpraṣṭīnām
Locativedakṣiṇāpraṣṭau dakṣiṇāpraṣṭyoḥ dakṣiṇāpraṣṭiṣu

Compound dakṣiṇāpraṣṭi -

Adverb -dakṣiṇāpraṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria