सुबन्तावली ?दक्षिणाप्रष्टि

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणाप्रष्टिः दक्षिणाप्रष्टी दक्षिणाप्रष्टयः
सम्बोधनम्दक्षिणाप्रष्टे दक्षिणाप्रष्टी दक्षिणाप्रष्टयः
द्वितीयादक्षिणाप्रष्टिम् दक्षिणाप्रष्टी दक्षिणाप्रष्टीन्
तृतीयादक्षिणाप्रष्टिना दक्षिणाप्रष्टिभ्याम् दक्षिणाप्रष्टिभिः
चतुर्थीदक्षिणाप्रष्टये दक्षिणाप्रष्टिभ्याम् दक्षिणाप्रष्टिभ्यः
पञ्चमीदक्षिणाप्रष्टेः दक्षिणाप्रष्टिभ्याम् दक्षिणाप्रष्टिभ्यः
षष्ठीदक्षिणाप्रष्टेः दक्षिणाप्रष्ट्योः दक्षिणाप्रष्टीनाम्
सप्तमीदक्षिणाप्रष्टौ दक्षिणाप्रष्ट्योः दक्षिणाप्रष्टिषु

समास दक्षिणाप्रष्टि

अव्यय ॰दक्षिणाप्रष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria