Declension table of ?dakṣiṇāparābhimukha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāparābhimukhaḥ dakṣiṇāparābhimukhau dakṣiṇāparābhimukhāḥ
Vocativedakṣiṇāparābhimukha dakṣiṇāparābhimukhau dakṣiṇāparābhimukhāḥ
Accusativedakṣiṇāparābhimukham dakṣiṇāparābhimukhau dakṣiṇāparābhimukhān
Instrumentaldakṣiṇāparābhimukheṇa dakṣiṇāparābhimukhābhyām dakṣiṇāparābhimukhaiḥ dakṣiṇāparābhimukhebhiḥ
Dativedakṣiṇāparābhimukhāya dakṣiṇāparābhimukhābhyām dakṣiṇāparābhimukhebhyaḥ
Ablativedakṣiṇāparābhimukhāt dakṣiṇāparābhimukhābhyām dakṣiṇāparābhimukhebhyaḥ
Genitivedakṣiṇāparābhimukhasya dakṣiṇāparābhimukhayoḥ dakṣiṇāparābhimukhāṇām
Locativedakṣiṇāparābhimukhe dakṣiṇāparābhimukhayoḥ dakṣiṇāparābhimukheṣu

Compound dakṣiṇāparābhimukha -

Adverb -dakṣiṇāparābhimukham -dakṣiṇāparābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria