सुबन्तावली ?दक्षिणापराभिमुख

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणापराभिमुखः दक्षिणापराभिमुखौ दक्षिणापराभिमुखाः
सम्बोधनम्दक्षिणापराभिमुख दक्षिणापराभिमुखौ दक्षिणापराभिमुखाः
द्वितीयादक्षिणापराभिमुखम् दक्षिणापराभिमुखौ दक्षिणापराभिमुखान्
तृतीयादक्षिणापराभिमुखेण दक्षिणापराभिमुखाभ्याम् दक्षिणापराभिमुखैः दक्षिणापराभिमुखेभिः
चतुर्थीदक्षिणापराभिमुखाय दक्षिणापराभिमुखाभ्याम् दक्षिणापराभिमुखेभ्यः
पञ्चमीदक्षिणापराभिमुखात् दक्षिणापराभिमुखाभ्याम् दक्षिणापराभिमुखेभ्यः
षष्ठीदक्षिणापराभिमुखस्य दक्षिणापराभिमुखयोः दक्षिणापराभिमुखाणाम्
सप्तमीदक्षिणापराभिमुखे दक्षिणापराभिमुखयोः दक्षिणापराभिमुखेषु

समास दक्षिणापराभिमुख

अव्यय ॰दक्षिणापराभिमुखम् ॰दक्षिणापराभिमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria