Declension table of dakṣiṇāmūrtyupaniṣad

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāmūrtyupaniṣat dakṣiṇāmūrtyupaniṣadau dakṣiṇāmūrtyupaniṣadaḥ
Vocativedakṣiṇāmūrtyupaniṣat dakṣiṇāmūrtyupaniṣadau dakṣiṇāmūrtyupaniṣadaḥ
Accusativedakṣiṇāmūrtyupaniṣadam dakṣiṇāmūrtyupaniṣadau dakṣiṇāmūrtyupaniṣadaḥ
Instrumentaldakṣiṇāmūrtyupaniṣadā dakṣiṇāmūrtyupaniṣadbhyām dakṣiṇāmūrtyupaniṣadbhiḥ
Dativedakṣiṇāmūrtyupaniṣade dakṣiṇāmūrtyupaniṣadbhyām dakṣiṇāmūrtyupaniṣadbhyaḥ
Ablativedakṣiṇāmūrtyupaniṣadaḥ dakṣiṇāmūrtyupaniṣadbhyām dakṣiṇāmūrtyupaniṣadbhyaḥ
Genitivedakṣiṇāmūrtyupaniṣadaḥ dakṣiṇāmūrtyupaniṣadoḥ dakṣiṇāmūrtyupaniṣadām
Locativedakṣiṇāmūrtyupaniṣadi dakṣiṇāmūrtyupaniṣadoḥ dakṣiṇāmūrtyupaniṣatsu

Compound dakṣiṇāmūrtyupaniṣat -

Adverb -dakṣiṇāmūrtyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria