सुबन्तावली दक्षिणामूर्त्युपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणामूर्त्युपनिषत् दक्षिणामूर्त्युपनिषदौ दक्षिणामूर्त्युपनिषदः
सम्बोधनम्दक्षिणामूर्त्युपनिषत् दक्षिणामूर्त्युपनिषदौ दक्षिणामूर्त्युपनिषदः
द्वितीयादक्षिणामूर्त्युपनिषदम् दक्षिणामूर्त्युपनिषदौ दक्षिणामूर्त्युपनिषदः
तृतीयादक्षिणामूर्त्युपनिषदा दक्षिणामूर्त्युपनिषद्भ्याम् दक्षिणामूर्त्युपनिषद्भिः
चतुर्थीदक्षिणामूर्त्युपनिषदे दक्षिणामूर्त्युपनिषद्भ्याम् दक्षिणामूर्त्युपनिषद्भ्यः
पञ्चमीदक्षिणामूर्त्युपनिषदः दक्षिणामूर्त्युपनिषद्भ्याम् दक्षिणामूर्त्युपनिषद्भ्यः
षष्ठीदक्षिणामूर्त्युपनिषदः दक्षिणामूर्त्युपनिषदोः दक्षिणामूर्त्युपनिषदाम्
सप्तमीदक्षिणामूर्त्युपनिषदि दक्षिणामूर्त्युपनिषदोः दक्षिणामूर्त्युपनिषत्सु

समास दक्षिणामूर्त्युपनिषत्

अव्यय ॰दक्षिणामूर्त्युपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria