Declension table of ?dakṣiṇādvāra

Deva

MasculineSingularDualPlural
Nominativedakṣiṇādvāraḥ dakṣiṇādvārau dakṣiṇādvārāḥ
Vocativedakṣiṇādvāra dakṣiṇādvārau dakṣiṇādvārāḥ
Accusativedakṣiṇādvāram dakṣiṇādvārau dakṣiṇādvārān
Instrumentaldakṣiṇādvāreṇa dakṣiṇādvārābhyām dakṣiṇādvāraiḥ dakṣiṇādvārebhiḥ
Dativedakṣiṇādvārāya dakṣiṇādvārābhyām dakṣiṇādvārebhyaḥ
Ablativedakṣiṇādvārāt dakṣiṇādvārābhyām dakṣiṇādvārebhyaḥ
Genitivedakṣiṇādvārasya dakṣiṇādvārayoḥ dakṣiṇādvārāṇām
Locativedakṣiṇādvāre dakṣiṇādvārayoḥ dakṣiṇādvāreṣu

Compound dakṣiṇādvāra -

Adverb -dakṣiṇādvāram -dakṣiṇādvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria