सुबन्तावली ?दक्षिणाद्वार

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणाद्वारः दक्षिणाद्वारौ दक्षिणाद्वाराः
सम्बोधनम्दक्षिणाद्वार दक्षिणाद्वारौ दक्षिणाद्वाराः
द्वितीयादक्षिणाद्वारम् दक्षिणाद्वारौ दक्षिणाद्वारान्
तृतीयादक्षिणाद्वारेण दक्षिणाद्वाराभ्याम् दक्षिणाद्वारैः दक्षिणाद्वारेभिः
चतुर्थीदक्षिणाद्वाराय दक्षिणाद्वाराभ्याम् दक्षिणाद्वारेभ्यः
पञ्चमीदक्षिणाद्वारात् दक्षिणाद्वाराभ्याम् दक्षिणाद्वारेभ्यः
षष्ठीदक्षिणाद्वारस्य दक्षिणाद्वारयोः दक्षिणाद्वाराणाम्
सप्तमीदक्षिणाद्वारे दक्षिणाद्वारयोः दक्षिणाद्वारेषु

समास दक्षिणाद्वार

अव्यय ॰दक्षिणाद्वारम् ॰दक्षिणाद्वारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria