Declension table of ?dakṣiṇācāritantra

Deva

NeuterSingularDualPlural
Nominativedakṣiṇācāritantram dakṣiṇācāritantre dakṣiṇācāritantrāṇi
Vocativedakṣiṇācāritantra dakṣiṇācāritantre dakṣiṇācāritantrāṇi
Accusativedakṣiṇācāritantram dakṣiṇācāritantre dakṣiṇācāritantrāṇi
Instrumentaldakṣiṇācāritantreṇa dakṣiṇācāritantrābhyām dakṣiṇācāritantraiḥ
Dativedakṣiṇācāritantrāya dakṣiṇācāritantrābhyām dakṣiṇācāritantrebhyaḥ
Ablativedakṣiṇācāritantrāt dakṣiṇācāritantrābhyām dakṣiṇācāritantrebhyaḥ
Genitivedakṣiṇācāritantrasya dakṣiṇācāritantrayoḥ dakṣiṇācāritantrāṇām
Locativedakṣiṇācāritantre dakṣiṇācāritantrayoḥ dakṣiṇācāritantreṣu

Compound dakṣiṇācāritantra -

Adverb -dakṣiṇācāritantram -dakṣiṇācāritantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria