सुबन्तावली ?दक्षिणाचारितन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमादक्षिणाचारितन्त्रम् दक्षिणाचारितन्त्रे दक्षिणाचारितन्त्राणि
सम्बोधनम्दक्षिणाचारितन्त्र दक्षिणाचारितन्त्रे दक्षिणाचारितन्त्राणि
द्वितीयादक्षिणाचारितन्त्रम् दक्षिणाचारितन्त्रे दक्षिणाचारितन्त्राणि
तृतीयादक्षिणाचारितन्त्रेण दक्षिणाचारितन्त्राभ्याम् दक्षिणाचारितन्त्रैः
चतुर्थीदक्षिणाचारितन्त्राय दक्षिणाचारितन्त्राभ्याम् दक्षिणाचारितन्त्रेभ्यः
पञ्चमीदक्षिणाचारितन्त्रात् दक्षिणाचारितन्त्राभ्याम् दक्षिणाचारितन्त्रेभ्यः
षष्ठीदक्षिणाचारितन्त्रस्य दक्षिणाचारितन्त्रयोः दक्षिणाचारितन्त्राणाम्
सप्तमीदक्षिणाचारितन्त्रे दक्षिणाचारितन्त्रयोः दक्षिणाचारितन्त्रेषु

समास दक्षिणाचारितन्त्र

अव्यय ॰दक्षिणाचारितन्त्रम् ॰दक्षिणाचारितन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria