Declension table of ?dakṣayajñaprabhañjana

Deva

MasculineSingularDualPlural
Nominativedakṣayajñaprabhañjanaḥ dakṣayajñaprabhañjanau dakṣayajñaprabhañjanāḥ
Vocativedakṣayajñaprabhañjana dakṣayajñaprabhañjanau dakṣayajñaprabhañjanāḥ
Accusativedakṣayajñaprabhañjanam dakṣayajñaprabhañjanau dakṣayajñaprabhañjanān
Instrumentaldakṣayajñaprabhañjanena dakṣayajñaprabhañjanābhyām dakṣayajñaprabhañjanaiḥ dakṣayajñaprabhañjanebhiḥ
Dativedakṣayajñaprabhañjanāya dakṣayajñaprabhañjanābhyām dakṣayajñaprabhañjanebhyaḥ
Ablativedakṣayajñaprabhañjanāt dakṣayajñaprabhañjanābhyām dakṣayajñaprabhañjanebhyaḥ
Genitivedakṣayajñaprabhañjanasya dakṣayajñaprabhañjanayoḥ dakṣayajñaprabhañjanānām
Locativedakṣayajñaprabhañjane dakṣayajñaprabhañjanayoḥ dakṣayajñaprabhañjaneṣu

Compound dakṣayajñaprabhañjana -

Adverb -dakṣayajñaprabhañjanam -dakṣayajñaprabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria