सुबन्तावली ?दक्षयज्ञप्रभञ्जन

Roma

पुमान्एकद्विबहु
प्रथमादक्षयज्ञप्रभञ्जनः दक्षयज्ञप्रभञ्जनौ दक्षयज्ञप्रभञ्जनाः
सम्बोधनम्दक्षयज्ञप्रभञ्जन दक्षयज्ञप्रभञ्जनौ दक्षयज्ञप्रभञ्जनाः
द्वितीयादक्षयज्ञप्रभञ्जनम् दक्षयज्ञप्रभञ्जनौ दक्षयज्ञप्रभञ्जनान्
तृतीयादक्षयज्ञप्रभञ्जनेन दक्षयज्ञप्रभञ्जनाभ्याम् दक्षयज्ञप्रभञ्जनैः दक्षयज्ञप्रभञ्जनेभिः
चतुर्थीदक्षयज्ञप्रभञ्जनाय दक्षयज्ञप्रभञ्जनाभ्याम् दक्षयज्ञप्रभञ्जनेभ्यः
पञ्चमीदक्षयज्ञप्रभञ्जनात् दक्षयज्ञप्रभञ्जनाभ्याम् दक्षयज्ञप्रभञ्जनेभ्यः
षष्ठीदक्षयज्ञप्रभञ्जनस्य दक्षयज्ञप्रभञ्जनयोः दक्षयज्ञप्रभञ्जनानाम्
सप्तमीदक्षयज्ञप्रभञ्जने दक्षयज्ञप्रभञ्जनयोः दक्षयज्ञप्रभञ्जनेषु

समास दक्षयज्ञप्रभञ्जन

अव्यय ॰दक्षयज्ञप्रभञ्जनम् ॰दक्षयज्ञप्रभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria