Declension table of dakṣayajña

Deva

MasculineSingularDualPlural
Nominativedakṣayajñaḥ dakṣayajñau dakṣayajñāḥ
Vocativedakṣayajña dakṣayajñau dakṣayajñāḥ
Accusativedakṣayajñam dakṣayajñau dakṣayajñān
Instrumentaldakṣayajñena dakṣayajñābhyām dakṣayajñaiḥ dakṣayajñebhiḥ
Dativedakṣayajñāya dakṣayajñābhyām dakṣayajñebhyaḥ
Ablativedakṣayajñāt dakṣayajñābhyām dakṣayajñebhyaḥ
Genitivedakṣayajñasya dakṣayajñayoḥ dakṣayajñānām
Locativedakṣayajñe dakṣayajñayoḥ dakṣayajñeṣu

Compound dakṣayajña -

Adverb -dakṣayajñam -dakṣayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria