सुबन्तावली दक्षयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमादक्षयज्ञः दक्षयज्ञौ दक्षयज्ञाः
सम्बोधनम्दक्षयज्ञ दक्षयज्ञौ दक्षयज्ञाः
द्वितीयादक्षयज्ञम् दक्षयज्ञौ दक्षयज्ञान्
तृतीयादक्षयज्ञेन दक्षयज्ञाभ्याम् दक्षयज्ञैः दक्षयज्ञेभिः
चतुर्थीदक्षयज्ञाय दक्षयज्ञाभ्याम् दक्षयज्ञेभ्यः
पञ्चमीदक्षयज्ञात् दक्षयज्ञाभ्याम् दक्षयज्ञेभ्यः
षष्ठीदक्षयज्ञस्य दक्षयज्ञयोः दक्षयज्ञानाम्
सप्तमीदक्षयज्ञे दक्षयज्ञयोः दक्षयज्ञेषु

समास दक्षयज्ञ

अव्यय ॰दक्षयज्ञम् ॰दक्षयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria