Declension table of ?daivikadharmanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativedaivikadharmanirūpaṇam daivikadharmanirūpaṇe daivikadharmanirūpaṇāni
Vocativedaivikadharmanirūpaṇa daivikadharmanirūpaṇe daivikadharmanirūpaṇāni
Accusativedaivikadharmanirūpaṇam daivikadharmanirūpaṇe daivikadharmanirūpaṇāni
Instrumentaldaivikadharmanirūpaṇena daivikadharmanirūpaṇābhyām daivikadharmanirūpaṇaiḥ
Dativedaivikadharmanirūpaṇāya daivikadharmanirūpaṇābhyām daivikadharmanirūpaṇebhyaḥ
Ablativedaivikadharmanirūpaṇāt daivikadharmanirūpaṇābhyām daivikadharmanirūpaṇebhyaḥ
Genitivedaivikadharmanirūpaṇasya daivikadharmanirūpaṇayoḥ daivikadharmanirūpaṇānām
Locativedaivikadharmanirūpaṇe daivikadharmanirūpaṇayoḥ daivikadharmanirūpaṇeṣu

Compound daivikadharmanirūpaṇa -

Adverb -daivikadharmanirūpaṇam -daivikadharmanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria